• А
  • Б
  • В
  • Г
  • Д
  • Е
  • Ж
  • З
  • И
  • К
  • Л
  • М
  • Н
  • О
  • П
  • Р
  • С
  • Т
  • У
  • Ф
  • Х
  • Ц
  • Ч
  • Ш
  • Э
  • Ю
  • Я
  • A
  • B
  • C
  • D
  • E
  • F
  • G
  • H
  • I
  • J
  • K
  • L
  • M
  • N
  • O
  • P
  • Q
  • R
  • S
  • T
  • U
  • V
  • W
  • X
  • Y
  • Z
  • #
  • Текст песни Ramya Devi Dasa - Krishna Prema Mayi Radha

    Исполнитель: Ramya Devi Dasa
    Название песни: Krishna Prema Mayi Radha
    Дата добавления: 10.03.2015 | 13:00:54
    Просмотров: 27
    0 чел. считают текст песни верным
    0 чел. считают текст песни неверным
    На этой странице находится текст песни Ramya Devi Dasa - Krishna Prema Mayi Radha, а также перевод песни и видео или клип.
    kṛṣṇa-prema-mayī rādhā
    rādhā-prema-mayo hariḥ
    jīvane nidhane nityaṁ
    rādhā-kṛṣṇau gatar mama
    kṛṣṇa-prema-mayī – состоящая из чистой любви для Шри Кришны; rādhā – Шри Радха; rādhā-prema-mayaḥ – состоящий из чистой любви для Радхи; hariḥ – Господь Шри Хари; jīvane nidhane – в жизни или смерти; nityam – вечно; rādhā-kṛṣṇau – Они; gataḥ mama – мое прибежище

    Радха состоит из чистой любви для Кришны,
    и Хари состоит из чистой любви для Радхи -
    В жизни или в смерти, Радха и Кришна –мое вечное прибежище

    kṛṣṇasya dravinaṁ rādhā
    rādhāyā dravinaṁ hariḥ
    jīvane nidhane nityaṁ
    rādhā-kṛṣṇau gatar mama
    kṛṣṇasya dravinam – сокровище Кришны; rādhā – Радхика; rādhāyā dravinam – сокровище Радхи; hariḥ – Господь Хари

    Радха – сокровище Кришны,
    и Хари – богатство Радхи -
    В жизни или в смерти, Радха и Кришна – мое вечное прибежище

    kṛṣṇa-prāṇa-mayī rādhā
    rādhā-prāṇa-mayo hariḥ
    jīvane nidhane nityaṁ
    rādhā-kṛṣṇau gatar mama
    kṛṣṇa-prāṇa-mayī – наполненная сознанием Кришны; rādhā – Радха; rādhā-prāṇa-mayaḥ – наполненный любовью Радхи; hariḥ – Господь Хари

    Радха наполнена жизненной силой Кришны,
    и Хари наполнен жизнью Радхи -
    В жизни или в смерти, Радха и Кришна – мое вечное прибежище

    kṛṣṇa-drava-mayī rādhā
    rādhā-drava-mayo hariḥ
    jīvane nidhane nityaṁ
    rādhā-kṛṣṇau gatar mama
    kṛṣṇa-drava-mayī – полностью слившаяся с Кришной; rādhā – Радха; rādhā-drava-mayaḥ – полностью слившийся с Радхой; hariḥ – Господь Хари

    Радха полностью растворена в Кришне,
    и Хари полностью растворен Радхе -
    В жизни или в смерти, Радха и Кришна – мое вечное прибежище

    kṛṣṇa-gehe sthitā rādhā
    rādhā-gehe-sthito hariḥ
    jīvane nidhane nityaṁ
    rādhā-kṛṣṇau gatar mama
    kṛṣṇa-gehe sthitā – пребывающая в Кришне; rādhā – Радха; rādhā-gehe-sthitaḥ – пребывающий в Радхе; hariḥ – Господь Хари

    Радха пребывает в Кришне,
    и Хари пребывает в Радхе
    В жизни или в смерти, Радха и Кришна – мое вечное прибежище

    kṛṣṇa-citta-sthitā rādhā
    rādhā-citta-sthito hariḥ
    jīvane nidhane nityaṁ
    rādhā-kṛṣṇau gatar mama
    kṛṣṇa-citta-sthitā – находящаяся в сердце Кришны; rādhā – Радха; rādhā-citta-sthitaḥ – находящийся в сердце Радхи; hariḥ – Господь Хари

    Радха находиться в сердце Кришны
    и Хари находится в сердце Радхи –
    В жизни или в смерти, Радха и Кришна – мое вечное прибежище

    nīlāmbara-dharā rādhā
    pītāmbara-dharo hariḥ
    jīvane nidhane nityaṁ
    rādhā-kṛṣṇau gatar mama
    nīla-ambara-dharā – носящая одежду синего цвета; rādhā – Радха; pīta-ambara-dharaḥ – носящий одежду желтого цвета; hariḥ – Господь Хари

    Радха носит одежду синего цвета,
    и Хари носит одежду желтого цвета –
    В жизни или в смерти, Радха и Кришна – мое вечное прибежище

    vṛndāvaneśvarī rādhā
    kṛṣṇo vṛndāvaneśvaraḥ
    j
    kṛṣṇa-prema-mayī rādhā
     rādhā-prema-mayo hariḥ
     jīvane nidhane nityaṁ
     rādhā-kṛṣṇau gatar mama
     kṛṣṇa-prema-mayī - consisting of pure love for Sri Krishna; rādhā - Sri Radha; rādhā-prema-mayaḥ - consisting of pure love for Radha; hariḥ - Lord Sri Hari; jīvane nidhane - in life or death; nityam - forever; rādhā-kṛṣṇau - they; gataḥ mama - my refuge

     Radha is out of pure love for Krishna,
     Hari and consists of pure love for Radha -
     In life or in death, Radha and Krishna -moe eternal refuge

     kṛṣṇasya dravinaṁ rādhā
     rādhāyā dravinaṁ hariḥ
     jīvane nidhane nityaṁ
     rādhā-kṛṣṇau gatar mama
     kṛṣṇasya dravinam - treasure of Krishna; rādhā - Radhika; rādhāyā dravinam - Radha treasure; hariḥ - Lord Hari

     Radha - Krishna treasure,
     and Hari - a wealth of Radha -
     In life or in death, Radha and Krishna - my eternal shelter

     kṛṣṇa-prāṇa-mayī rādhā
     rādhā-prāṇa-mayo hariḥ
     jīvane nidhane nityaṁ
     rādhā-kṛṣṇau gatar mama
     kṛṣṇa-prāṇa-mayī - full of Krishna consciousness; rādhā - Radha; rādhā-prāṇa-mayaḥ - filled with love of Radha; hariḥ - Lord Hari

     Radha Krishna full of vitality,
     and filled with life Hari Radha -
     In life or in death, Radha and Krishna - my eternal shelter

     kṛṣṇa-drava-mayī rādhā
     rādhā-drava-mayo hariḥ
     jīvane nidhane nityaṁ
     rādhā-kṛṣṇau gatar mama
     kṛṣṇa-drava-mayī - completely merged with Krishna; rādhā - Radha; rādhā-drava-mayaḥ - completely merged with Radha; hariḥ - Lord Hari

     Radha Krishna completely dissolved in,
     and completely dissolved Hari Radha -
     In life or in death, Radha and Krishna - my eternal shelter

     kṛṣṇa-gehe sthitā rādhā
     rādhā-gehe-sthito hariḥ
     jīvane nidhane nityaṁ
     rādhā-kṛṣṇau gatar mama
     kṛṣṇa-gehe sthitā - residing in Krishna; rādhā - Radha; rādhā-gehe-sthitaḥ - staying in Radha; hariḥ - Lord Hari

     Radha Krishna resides in,
     and Hari is in Radha
     In life or in death, Radha and Krishna - my eternal shelter

     kṛṣṇa-citta-sthitā rādhā
     rādhā-citta-sthito hariḥ
     jīvane nidhane nityaṁ
     rādhā-kṛṣṇau gatar mama
     kṛṣṇa-citta-sthitā - located in the heart of Krishna; rādhā - Radha; rādhā-citta-sthitaḥ - located in the heart of Radha; hariḥ - Lord Hari

     Radha Krishna is in the heart
     and Hari is in the heart of Radha -
     In life or in death, Radha and Krishna - my eternal shelter

     nīlāmbara-dharā rādhā
     pītāmbara-dharo hariḥ
     jīvane nidhane nityaṁ
     rādhā-kṛṣṇau gatar mama
     nīla-ambara-dharā - wearing blue clothes; rādhā - Radha; pīta-ambara-dharaḥ - wearing yellow clothes; hariḥ - Lord Hari

     Radha wears blue
     and Hari wears yellow -
     In life or in death, Radha and Krishna - my eternal shelter

     vṛndāvaneśvarī rādhā
     kṛṣṇo vṛndāvaneśvaraḥ
     j
    Опрос: Верный ли текст песни?
    ДаНет