• А
  • Б
  • В
  • Г
  • Д
  • Е
  • Ж
  • З
  • И
  • К
  • Л
  • М
  • Н
  • О
  • П
  • Р
  • С
  • Т
  • У
  • Ф
  • Х
  • Ц
  • Ч
  • Ш
  • Э
  • Ю
  • Я
  • A
  • B
  • C
  • D
  • E
  • F
  • G
  • H
  • I
  • J
  • K
  • L
  • M
  • N
  • O
  • P
  • Q
  • R
  • S
  • T
  • U
  • V
  • W
  • X
  • Y
  • Z
  • #
  • Текст песни Gaiea Sanskrit - SANSKRIT LOVE SONG TO INDIA

    Исполнитель: Gaiea Sanskrit
    Название песни: SANSKRIT LOVE SONG TO INDIA
    Дата добавления: 31.07.2021 | 06:56:14
    Просмотров: 1
    0 чел. считают текст песни верным
    0 чел. считают текст песни неверным
    На этой странице находится текст песни Gaiea Sanskrit - SANSKRIT LOVE SONG TO INDIA, а также перевод песни и видео или клип.
    प्रकृत्या सुरम्यं विशालं प्रकामम्
    सरित्तारहारैः ललालं निकामम्
    हिमाद्रिः ललाटे पदे चैव सिन्धुः
    प्रियं भारतं सर्वथा दर्शनीयम्
    prakṛtyā suramyaṃ viśālaṃ prakāmam
    sarittārahāraiḥ lalālaṃ nikāmam
    himādriḥ lalāṭe pade caiva sindhuḥ
    priyaṃ bhārataṃ sarvathā darśanīyam

    धनानां निधानं धरायां प्रधानम्
    इदं भारतं देवलोकेन तुल्यम्
    यशो यस्य शुभ्रं विदेशेषु गीतम्
    प्रियं भारतं तत् सदा पूजनीयम्
    dhanānāṃ nidhānaṃ dharāyāṃ pradhānam
    idaṃ bhārataṃ devalokena tulyam
    yaśo yasya śubhraṃ videśeṣu gītam
    priyaṃ bhārataṃ tat sadā pūjanīyam

    अनेके प्रदेशा अनेके च वेषाः
    अनेकानि रूपाणि भाषा अनेकाः
    परं यत्र सर्वे वयं भारतीयाः
    प्रियं भारतं तत् सदा रक्षणीयम्
    aneke pradeśā aneke ca veṣāḥ
    anekāni rūpāṇi bhāṣā anekāḥ
    paraṃ yatra sarve vayaṃ bhāratīyāḥ
    priyaṃ bhārataṃ tat sadā rakṣaṇīyam

    सुधीरा जना यत्र युद्धेषु वीराः
    शरीरार्पणेनापि रक्षन्ति देशम्
    स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
    प्रियं भारतं तत् सदा श्लाघनीयम्
    sudhīrā janā yatra yuddheṣu vīrāḥ
    śarīrārpaṇenāpi rakṣanti deśam
    svadharmānuraktāḥ suśīlāśca nāryaḥ
    priyaṃ bhārataṃ tat sadā ślāghanīyam

    वयं भारतीयाः स्वभूमिं नमामः
    परं धर्ममेकं सदा मानयामः
    यदर्थं धनं जीवनं चार्पयामः
    प्रियं भारतं तत् सदा वन्दनीयम्
    vayaṃ bhāratīyāḥ svabhūmiṃ namāmaḥ
    paraṃ dharmamekaṃ sadā mānayāmaḥ
    yadarthaṃ dhanaṃ jīvanaṃ cārpayāmaḥ
    priyaṃ bhārataṃ tat sadā vandanīyam
    Главный профессор
    Саритархара: Лалал Никамам
    Himmer: Чов Синдху:
    Дорогая Индия, безусловно, визит
    Praktryā Suramya Viśālaṃ Prakāmam
    Sarittārahāraiḥ lalālaṃ nikāmam.
    Himādriḥ Lalāe Pade Caiva Sindhuḥ
    Priyaṃ Bhārataṃ Sarvathā darśanīyam

    Dhanaan Narendra Pradhan премьер-министр
    Идин Бхарат Devloken Commame
    Яшо Яс Шуб
    Уважаемая Индия
    Dhanānāṃ Нидхана Дхарайаṃ Прадханам
    IDAṃ Bhārataṃ devalokena Tulyam
    Yaśo Yasya ubhraṃ Videśṣṣ Gītam
    Priyaṃ Bhārataṃ Tat Sadā Pūjanīyam

    Много регионов:
    Многократный язык рупия
    Но все же опробовать себя
    Уважаемая Индия
    Aneke Pradeśā Aneke Ca Veṣāḥ
    Anekāni Rūpāni Bhāṣā anekāḥ
    Paraṃ Yatra Sarve Vayaṃ Bhāratīyāḥ
    Priyaṃ Bhārataṃ Tat Sadā Rakṣaṇīyam

    Слушая Яна Ятар Сахит Вера:
    Район
    Swadharmandur: Sushila Silum:
    Уважаемая Индия
    Sudhīrā Janā Yatra Yuddheṣu Vīrāḥ
    śarīrārpaṇenāpi rakishanti değam.
    Svadharmānuraktāḥ suśīlāśca nārya.
    Priyaṃ Bhārataṃ Tat Sadā ślāghanīyam

    Собственная Бхарина: Swabhoomi Namam:
    Но религия навсегда
    Если я счастлив,
    Уважаемая Индия
    Vayaṃ Bhāratīyāḥ svabhūmiṃ namāḥḥ
    Paraṃ dharmameka Sadā Mānayāmaḥ
    Ядарха Dhanaṃ Jīvanaṃ Cārpayāmaḥ
    Priyaṃ Bhārataṃ Tat Sadā Vandanīyam
    Опрос: Верный ли текст песни?
    ДаНет